Tiratana Vandanā | 삼보예경
Iti pi so Bhagavā arahaṃ sammā‧sambuddho vijjā‧caraṇa‧sampanno sugato lokavidū anuttaro purisa‧damma‧sārathi satthā deva‧manussānaṃ buddho bhagavā’ti.
Svākkhāto Bhagavatā Dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti.
Supaṭipanno Bhagavato sāvaka‧saṅgho,
uju‧paṭipanno Bhagavato sāvaka‧saṅgho,
ñāya‧paṭipanno Bhagavato sāvaka‧saṅgho,
sāmīci‧paṭipanno Bhagavato sāvaka‧saṅgho,
yadidaṃ cattāri purisa‧yugāni aṭṭha purisa‧puggalā.
Esa Bhagavato sāvaka‧saṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ
lokassā’ti.
실로 세존께서는 응공, 정변지, 명행족, 선서, 세간해, 무상사, 조어장부, 천인사, 불, 세존이십니다.
세존께서 설하신 법은 바로 확인할 수 있으며, 지체함이 없으며, 와서 보라고 청할 수 있으며, 열반으로 인도하며, 지혜로운 자가 스스로 증지할 수 있는 것입니다.
세존의 제자 승가는 원만히 수행하며
세존의 제자 승가는 올곧게 수행하며
세존의 제자 승가는 지혜롭게 수행하며
세존의 제자 승가는 바르게 수행하나니
이는 곧 사쌍팔배의 성인들입니다.
이러한 세존의 제자 승가는 공양받을 만하며, 존경받을 만하며, 보시받을 만하며, 합장받을 만하며, 세상의 위없는 복전입니다.
|
Mettākathā(1)
Imāya dhammānudhamma‧paṭipattiyā
Buddhaṃ pūjemi.
Imāya dhammānudhamma‧paṭipattiyā
Dhammaṃ pūjemi.
Imāya dhammānudhamma‧paṭipattiyā
Saṅghaṃ pūjemi.
Ahaṃ avero homi
abyāpajjo homi
anīgho homi
sukhī attānaṃ pariharāmi
Mama mātāpitu
ācariyā ca
ñātimittā ca
sabrahma-cārino ca
averā hontu
abyāpajjhā hontu
anīghā hontu
sukhī attānaṃ pariharantu
Imasmim ārāme sabbe yogino
averā hontu
abyāpajjhā hontu
anīghā hontu
sukhī-attānam pariharāntu
Amhākam ārakkha devatā
imasmim vihāre
imasmim āvāse
imasmim ārāme
ārakkha devatā
averā hontu
abyāpajjhā hontu
anīghā hontu
sukhī-attānam pariharāntu
Sabbe sattā
sabbe pāṇā
sabbe bhūtā
sabbe puggalā
sabbe attabhāva‧pariyāpannā
sabbā itthiyo
sabbe purisā
sabbe ariyā
sabbe anariyā
sabbe devā
sabbe manussā
sabbe vinipātikā
averā hontu
abyāpajjā hontu
anīghā hontu
sukhī attānaṃ pariharantu
dukkhā muñcantu
yathā laddha‧sampattito māvigacchantu
kammassakā
Sabbe sattā sukhī hontu
idaṃ no puñña bhāgaṃ sabba sattānaṃ
sadu, sadu, sadu
|
자관게(1)
이 가르침을 여법하게 행하여
부처님을 공경하나이다
이 가르침을 여법하게 행하여
가르침을 공경하나이다
이 가르침을 여법하게 행하여
승가를 공경하나이다
내가 증오를 여의기를
악의를 여의기를
괴롭힘을 여의기를
편안하게 지내기를
나의 부모와
스승들과
가족들과
도반들이
증오를 여의기를
악의를 여의기를
괴롭힘을 여의기를
편안하게 지내기를
이 가람의 모든 수행자들이
증오를 여의기를
악의를 여의기를
괴롭힘을 여의기를
편안하게 지내기를
우리의 호법신장들,
이 사원의
이 처소의
이 가람의
그 호법신장들이
증오를 여의기를
악의를 여의기를
괴롭힘을 여의기를
편안하게 지내기를
모든 유정
모든 생명
모든 존재
모든 개아
모든 중생
모든 여성
모든 남성
모든 성인
모든 범부
모든 천신
모든 인간
모든 악처에 떨어진 이들이
증오를 여의기를
악의를 여의기를
괴롭힘을 여의기를
편안하게 지내기를
괴로움에서 벗어나기를
얻은 것을 잃지 않기를
스스로의 업을 그들의 몫으로 갖기를
모든 유정이 편안하기를
우리의 공덕이 모든 유정에게 회향되기를
사두, 사두, 사두
|
Mettākathā(2)
sabbe sattā
sabbe pāṇā
sabbe bhūtā
sabbe puggalā
sabbe attabhāva‧pariyāpannā
sabbā itthiyo
sabbe purisā
sabbe ariyā
sabbe anariyā
sabbe devā
sabbe manussā
sabbe vinipātikā
averā hontu
abyāpajjā hontu
anīghā hontu
sukhī attānaṃ pariharantu
dukkhā muñcantu
yathā laddha‧sampattito māvigacchantu
kammassakā
puratthimāya disāya
pacchimāya disāya
uttarāya disāya
dakkhiṇāya disāya
puratthimāya anudisāya
pacchimāya anudisāya
uttarāya anudisāya
dakkhiṇāya anudisāya
heṭṭhimāya disāya
uparimāya disāya
sabbe sattā
sabbe pāṇā
sabbe bhūtā
sabbe puggalā
sabbe attabhāva‧pariyāpannā
sabbā itthiyo
sabbe purisā
sabbe ariyā
sabbe anariyā
sabbe devā
sabbe manussā
sabbe vinipātikā
averā hontu
abyāpajjā hontu
anīghā hontu
sukhī attānaṃ pariharantu
dukkhā muñcantu
yathā laddha‧sampattito māvigacchantu
kammassakā
|
&자관게(2)
모든 유정
모든 생명
모든 존재
모든 개아
모든 중생
모든 여성
모든 남성
모든 성인
모든 범부
모든 천신
모든 인간
모든 악처에 떨어진 이들이
증오를 여의기를
악의를 여의기를
괴롭힘을 여의기를
편안하게 지내기를
괴로움에서 벗어나기를
얻은 것을 잃지 않기를
스스로의 업을 그들의 몫으로 갖기를
동쪽
서쪽
북쪽
남쪽
남동쪽
북서쪽
북동쪽
남서쪽
위쪽
아래쪽에 있는
모든 유정
모든 생명
모든 존재
모든 개아
모든 중생
모든 여성
모든 남성
모든 성인
모든 범부
모든 천신
모든 인간
모든 악처에 떨어진 이들이
증오를 여의기를
악의를 여의기를
괴롭힘을 여의기를
편안하게 지내기를
괴로움에서 벗어나기를
얻은 것을 잃지 않기를
스스로의 업을 그들의 몫으로 갖기를
|
Mettākathā(3)
sabbe sattā averā hontu
sabbe sattā abyāpajjā hontu
sabbe sattā anīghā hontu
sabbe sattā sukhī attānaṃ pariharantu
sabbe pāṇā averā hontu
sabbe pāṇā abyāpajjā hontu
sabbe pāṇā anīghā hontu
sabbe pāṇā sukhī attānaṃ pariharantu
sabbe bhūtā averā hontu
sabbe bhūtā abyāpajjā hontu
sabbe bhūtā anīghā hontu
sabbe bhūtā sukhī attānaṃ pariharantu
sabbe puggalā averā hontu
sabbe puggalā abyāpajjā hontu
sabbe puggalā anīghā hontu
sabbe puggalā sukhī attānaṃ pariharantu
sabbe attabhāva‧pariyāpannā averā hontu
sabbe attabhāva‧pariyāpannā abyāpajjā hontu
sabbe attabhāva‧pariyāpannā anīghā hontu
sabbe attabhāva‧pariyāpannā sukhī attānaṃ pariharantu
sabbā itthiyo averā hontu
sabbā itthiyo abyāpajjā hontu
sabbā itthiyo anīghā hontu
sabbā itthiyo sukhī attānaṃ pariharantu
sabbe purisā averā hontu
sabbe purisā abyāpajjā hontu
sabbe purisā anīghā hontu
sabbe purisā sukhī attānaṃ pariharantu
sabbe ariyā averā hontu
sabbe ariyā abyāpajjā hontu
sabbe ariyā anīghā hontu
sabbe ariyā sukhī attānaṃ pariharantu
sabbe anariyā averā hontu
sabbe anariyā abyāpajjā hontu
sabbe anariyā anīghā hontu
sabbe anariyā sukhī attānaṃ pariharantu
sabbe devā averā hontu
sabbe devā abyāpajjā hontu
sabbe devā anīghā hontu
sabbe devā sukhī attānaṃ pariharantu
sabbe manussā averā hontu
sabbe manussā abyāpajjā hontu
sabbe manussā anīghā hontu
sabbe manussā sukhī attānaṃ pariharantu
sabbe vinipātikā averā hontu
sabbe vinipātikā abyāpajjā hontu
sabbe vinipātikā anīghā hontu
sabbe vinipātikā sukhī attānaṃ pariharantu
|
자관게(3)
모든 유정이 증오를 여의기를
모든 유정이 악의를 여의기를
모든 유정이 괴롭힘을 여의기를
모든 유정이 편안하게 지내기를
모든 생명이 증오를 여의기를
모든 생명이 악의를 여의기를
모든 생명이 괴롭힘을 여의기를
모든 생명이 편안하게 지내기를
모든 존재가 증오를 여의기를
모든 존재가 악의를 여의기를
모든 존재가 괴롭힘을 여의기를
모든 존재가 편안하게 지내기를
모든 개아가 증오를 여의기를
모든 개아가 악의를 여의기를
모든 개아가 괴롭힘을 여의기를
모든 개아가 편안하게 지내기를
모든 중생이 증오를 여의기를
모든 중생이 악의를 여의기를
모든 중생이 괴롭힘을 여의기를
모든 중생이 편안하게 지내기를
모든 여성이 증오를 여의기를
모든 여성이 악의를 여의기를
모든 여성이 괴롭힘을 여의기를
모든 여성이 편안하게 지내기를
모든 남성이 증오를 여의기를
모든 남성이 악의를 여의기를
모든 남성이 괴롭힘을 여의기를
모든 남성이 편안하게 지내기를
모든 성인이 증오를 여의기를
모든 성인이 악의를 여의기를
모든 성인이 괴롭힘을 여의기를
모든 성인이 편안하게 지내기를
모든 범부가 증오를 여의기를
모든 범부가 악의를 여의기를
모든 범부가 괴롭힘을 여의기를
모든 범부가 편안하게 지내기를
모든 천신이 증오를 여의기를
모든 천신이 악의를 여의기를
모든 천신이 괴롭힘을 여의기를
모든 천신이 편안하게 지내기를
모든 인간이 증오를 여의기를
모든 인간이 악의를 여의기를
모든 인간이 괴롭힘을 여의기를
모든 인간이 편안하게 지내기를
모든 악처에 떨어진 이들이 증오를 여의기를
모든 악처에 떨어진 이들이 악의를 여의기를
모든 악처에 떨어진 이들이 괴롭힘을 여의기를
모든 악처에 떨어진 이들이 편안하게 지내기를
|
최근 댓글